B 34-4 Kṛtyakalpataru
Manuscript culture infobox
Filmed in: B 34/4
Title: Kṛtyakalpataru
Dimensions: 28.5 x 5.5 cm x 143 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1233
Acc No.: NAK 5/716
Remarks:
Reel No. B 34/4
Title Kṛtyakalpataru, Śrāddhakāṇḍa
Author Lakṣmīdhara
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Nagari
Material palm-leaf
State complete
Size 28.5 x 5.5 cm
Binding Hole 1, left of the centre
Folios 143
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying VS 1233 vaiśākhabadi 9 somadine (~1311 CE)
Place of Deposit NAK
Accession No. 5-716
Manuscript Features
Excerpts
Beginning
|| oṃ namaḥ śivāya ||
yena pratyaham atra siṃdhupayasi snānādibhiḥ karma〇bhir
yajñaiḥ paṃcabhir apy apāstakalibhir nnītaḥ parām unnatiṃ |
dharmmo viśtṛtavān kṛtasya virahakleśaṃ sa lakṣmīdharaḥ
kāṃḍaṃ naiyatakālikaṃ kalayati prītyai tṛtīyaṃ satāṃ |
dantānāṃ dhāvanaṃ prātaḥ snānaṃ snānavidher japaḥ |
tarppaṇaṃ vaiśvadevādi paṃcayajñavidhis tataḥ |
bhojanaṃ pallavopetaṃ kṛtyaṃ yad bhojanāntaraṃ |
sapallavarātrikṛtyaṃ ⟪ka⟫parvakṛtyam anantaraṃ |
tithikṛtyaṃ ca kāṃtāradīpadānavidhis tathā |
gośuśruṣā vṛṣotsarggaḥ purāṇaśravaṇe vidheḥ (!) |
iti lakṣmīdharākhyena varṇṇyate śuddhabuddhinā |
caturdaśātra parvāṇi kāṃḍe naiyatakālike || (fol. 1v1–4)
End
oṃ namaś cāma (!) rudrāya smaśānapataye smaran |
lājodakābhyāṃ pūrṇṇaṃ kuṃbhaṃ ca vikired bhuvi |
yāmyo mukheṣu maṃtreṣu pradadyād avanejanaṃ |
svadheti yu⁅ktaṃ⁆ vāhāpurudaṃ nama iti smaran |
amukāmukage nvitā tu |
dhūpo dīpo balir ggarvvaḥ sarvveṣām astu cākṣayam |
daśa piṇḍās (!) tato datvā viṣṇoḥ saumyaṃ mukha (!) smaret |
niruṣmāṇasutāṃ (!) toyan nābhimātraṃ praviśyatu |
prakṣipet pūrṇṇakuṃbhena jalamadhye pṛthak pṛthak |
pradadyā - - - | vā saktūbhāṃḍa (!)
cātra snāhi (!) dugdhaṃ ca pibed aṃbāpy (!) anusmaran || ❁ || (fols. 144v3–145r1)
Colophon
iti bhaṭṭahṛdayadharātmajaviracite kṛtyakalpatarau śrāddhakāṃḍaṃ samāptaṃ || ❁ || iti śubham || ○ || maṃgalamahāśrī ||
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mama ||
yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || ❁ ||
saṃvat 1233 vaiśākhabadi 9 somadine likhitaṃ || (fol. 145r1–2)
Microfilm Details
Reel No. B 34/4
Date of Filming 23-10-1970
Exposures 157
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 09-11-2005