B 34-4 Kṛtyakalpataru

Manuscript culture infobox

Filmed in: B 34/4
Title: Kṛtyakalpataru
Dimensions: 28.5 x 5.5 cm x 143 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1233
Acc No.: NAK 5/716
Remarks:

Reel No. B 34/4

Title Kṛtyakalpataru, Śrāddhakāṇḍa

Author Lakṣmīdhara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 28.5 x 5.5 cm

Binding Hole 1, left of the centre

Folios 143

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying VS 1233 vaiśākhabadi 9 somadine (~1311 CE)

Place of Deposit NAK

Accession No. 5-716

Manuscript Features

Excerpts

Beginning

|| oṃ namaḥ śivāya ||

yena pratyaham atra siṃdhupayasi snānādibhiḥ karma〇bhir
yajñaiḥ paṃcabhir apy apāstakalibhir nnītaḥ parām unnatiṃ |
dharmmo viśtṛtavān kṛtasya virahakleśaṃ sa lakṣmīdharaḥ
kāṃḍaṃ naiyatakālikaṃ kalayati prītyai tṛtīyaṃ satāṃ |

dantānāṃ dhāvanaṃ prātaḥ snānaṃ snānavidher japaḥ |
tarppaṇaṃ vaiśvadevādi paṃcayajñavidhis tataḥ |
bhojanaṃ pallavopetaṃ kṛtyaṃ yad bhojanāntaraṃ |
sapallavarātrikṛtyaṃ ⟪ka⟫parvakṛtyam anantaraṃ |
tithikṛtyaṃ ca kāṃtāradīpadānavidhis tathā |
gośuśruṣā vṛṣotsarggaḥ purāṇaśravaṇe vidheḥ (!) |
iti lakṣmīdharākhyena varṇṇyate śuddhabuddhinā |
caturdaśātra parvāṇi kāṃḍe naiyatakālike || (fol. 1v1–4)

End

oṃ namaś cāma (!) rudrāya smaśānapataye smaran |
lājodakābhyāṃ pūrṇṇaṃ kuṃbhaṃ ca vikired bhuvi |
yāmyo mukheṣu maṃtreṣu pradadyād avanejanaṃ |
svadheti yu⁅ktaṃ⁆ vāhāpurudaṃ nama iti smaran |

amukāmukage nvitā tu |

dhūpo dīpo balir ggarvvaḥ sarvveṣām astu cākṣayam |
daśa piṇḍās (!) tato datvā viṣṇoḥ saumyaṃ mukha (!) smaret |
niruṣmāṇasutāṃ (!) toyan nābhimātraṃ praviśyatu |
prakṣipet pūrṇṇakuṃbhena jalamadhye pṛthak pṛthak |

pradadyā - - - | vā saktūbhāṃḍa (!)

cātra snāhi (!) dugdhaṃ ca pibed aṃbāpy (!) anusmaran || ❁ || (fols. 144v3–145r1)

Colophon

iti bhaṭṭahṛdayadharātmajaviracite kṛtyakalpatarau śrāddhakāṃḍaṃ samāptaṃ || ❁ || iti śubham || ○ || maṃgalamahāśrī ||

yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mama ||
yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || ❁ ||

saṃvat 1233 vaiśākhabadi 9 somadine likhitaṃ || (fol. 145r1–2)

Microfilm Details

Reel No. B 34/4

Date of Filming 23-10-1970

Exposures 157

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 09-11-2005